| Singular | Dual | Plural |
Nominativo |
तद्देवताकम्
taddevatākam
|
तद्देवताके
taddevatāke
|
तद्देवताकानि
taddevatākāni
|
Vocativo |
तद्देवताक
taddevatāka
|
तद्देवताके
taddevatāke
|
तद्देवताकानि
taddevatākāni
|
Acusativo |
तद्देवताकम्
taddevatākam
|
तद्देवताके
taddevatāke
|
तद्देवताकानि
taddevatākāni
|
Instrumental |
तद्देवताकेन
taddevatākena
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकैः
taddevatākaiḥ
|
Dativo |
तद्देवताकाय
taddevatākāya
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकेभ्यः
taddevatākebhyaḥ
|
Ablativo |
तद्देवताकात्
taddevatākāt
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकेभ्यः
taddevatākebhyaḥ
|
Genitivo |
तद्देवताकस्य
taddevatākasya
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकानाम्
taddevatākānām
|
Locativo |
तद्देवताके
taddevatāke
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकेषु
taddevatākeṣu
|