Singular | Dual | Plural | |
Nominativo |
तद्धनम्
taddhanam |
तद्धने
taddhane |
तद्धनानि
taddhanāni |
Vocativo |
तद्धन
taddhana |
तद्धने
taddhane |
तद्धनानि
taddhanāni |
Acusativo |
तद्धनम्
taddhanam |
तद्धने
taddhane |
तद्धनानि
taddhanāni |
Instrumental |
तद्धनेन
taddhanena |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनैः
taddhanaiḥ |
Dativo |
तद्धनाय
taddhanāya |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनेभ्यः
taddhanebhyaḥ |
Ablativo |
तद्धनात्
taddhanāt |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनेभ्यः
taddhanebhyaḥ |
Genitivo |
तद्धनस्य
taddhanasya |
तद्धनयोः
taddhanayoḥ |
तद्धनानाम्
taddhanānām |
Locativo |
तद्धने
taddhane |
तद्धनयोः
taddhanayoḥ |
तद्धनेषु
taddhaneṣu |