| Singular | Dual | Plural | |
| Nominativo |
तद्बन्धुः
tadbandhuḥ |
तद्बन्धू
tadbandhū |
तद्बन्धवः
tadbandhavaḥ |
| Vocativo |
तद्बन्धो
tadbandho |
तद्बन्धू
tadbandhū |
तद्बन्धवः
tadbandhavaḥ |
| Acusativo |
तद्बन्धुम्
tadbandhum |
तद्बन्धू
tadbandhū |
तद्बन्धूः
tadbandhūḥ |
| Instrumental |
तद्बन्ध्वा
tadbandhvā |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभिः
tadbandhubhiḥ |
| Dativo |
तद्बन्धवे
tadbandhave तद्बन्ध्वै tadbandhvai |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभ्यः
tadbandhubhyaḥ |
| Ablativo |
तद्बन्धोः
tadbandhoḥ तद्बन्ध्वाः tadbandhvāḥ |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभ्यः
tadbandhubhyaḥ |
| Genitivo |
तद्बन्धोः
tadbandhoḥ तद्बन्ध्वाः tadbandhvāḥ |
तद्बन्ध्वोः
tadbandhvoḥ |
तद्बन्धूनाम्
tadbandhūnām |
| Locativo |
तद्बन्धौ
tadbandhau तद्बन्ध्वाम् tadbandhvām |
तद्बन्ध्वोः
tadbandhvoḥ |
तद्बन्धुषु
tadbandhuṣu |