| Singular | Dual | Plural |
Nominativo |
तद्बहुलविहारिणी
tadbahulavihāriṇī
|
तद्बहुलविहारिण्यौ
tadbahulavihāriṇyau
|
तद्बहुलविहारिण्यः
tadbahulavihāriṇyaḥ
|
Vocativo |
तद्बहुलविहारिणि
tadbahulavihāriṇi
|
तद्बहुलविहारिण्यौ
tadbahulavihāriṇyau
|
तद्बहुलविहारिण्यः
tadbahulavihāriṇyaḥ
|
Acusativo |
तद्बहुलविहारिणीम्
tadbahulavihāriṇīm
|
तद्बहुलविहारिण्यौ
tadbahulavihāriṇyau
|
तद्बहुलविहारिणीः
tadbahulavihāriṇīḥ
|
Instrumental |
तद्बहुलविहारिण्या
tadbahulavihāriṇyā
|
तद्बहुलविहारिणीभ्याम्
tadbahulavihāriṇībhyām
|
तद्बहुलविहारिणीभिः
tadbahulavihāriṇībhiḥ
|
Dativo |
तद्बहुलविहारिण्यै
tadbahulavihāriṇyai
|
तद्बहुलविहारिणीभ्याम्
tadbahulavihāriṇībhyām
|
तद्बहुलविहारिणीभ्यः
tadbahulavihāriṇībhyaḥ
|
Ablativo |
तद्बहुलविहारिण्याः
tadbahulavihāriṇyāḥ
|
तद्बहुलविहारिणीभ्याम्
tadbahulavihāriṇībhyām
|
तद्बहुलविहारिणीभ्यः
tadbahulavihāriṇībhyaḥ
|
Genitivo |
तद्बहुलविहारिण्याः
tadbahulavihāriṇyāḥ
|
तद्बहुलविहारिण्योः
tadbahulavihāriṇyoḥ
|
तद्बहुलविहारिणीनाम्
tadbahulavihāriṇīnām
|
Locativo |
तद्बहुलविहारिण्याम्
tadbahulavihāriṇyām
|
तद्बहुलविहारिण्योः
tadbahulavihāriṇyoḥ
|
तद्बहुलविहारिणीषु
tadbahulavihāriṇīṣu
|