Sanskrit tools

Sanskrit declension


Declension of तद्बहुलविहारिणी tadbahulavihāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तद्बहुलविहारिणी tadbahulavihāriṇī
तद्बहुलविहारिण्यौ tadbahulavihāriṇyau
तद्बहुलविहारिण्यः tadbahulavihāriṇyaḥ
Vocative तद्बहुलविहारिणि tadbahulavihāriṇi
तद्बहुलविहारिण्यौ tadbahulavihāriṇyau
तद्बहुलविहारिण्यः tadbahulavihāriṇyaḥ
Accusative तद्बहुलविहारिणीम् tadbahulavihāriṇīm
तद्बहुलविहारिण्यौ tadbahulavihāriṇyau
तद्बहुलविहारिणीः tadbahulavihāriṇīḥ
Instrumental तद्बहुलविहारिण्या tadbahulavihāriṇyā
तद्बहुलविहारिणीभ्याम् tadbahulavihāriṇībhyām
तद्बहुलविहारिणीभिः tadbahulavihāriṇībhiḥ
Dative तद्बहुलविहारिण्यै tadbahulavihāriṇyai
तद्बहुलविहारिणीभ्याम् tadbahulavihāriṇībhyām
तद्बहुलविहारिणीभ्यः tadbahulavihāriṇībhyaḥ
Ablative तद्बहुलविहारिण्याः tadbahulavihāriṇyāḥ
तद्बहुलविहारिणीभ्याम् tadbahulavihāriṇībhyām
तद्बहुलविहारिणीभ्यः tadbahulavihāriṇībhyaḥ
Genitive तद्बहुलविहारिण्याः tadbahulavihāriṇyāḥ
तद्बहुलविहारिण्योः tadbahulavihāriṇyoḥ
तद्बहुलविहारिणीनाम् tadbahulavihāriṇīnām
Locative तद्बहुलविहारिण्याम् tadbahulavihāriṇyām
तद्बहुलविहारिण्योः tadbahulavihāriṇyoḥ
तद्बहुलविहारिणीषु tadbahulavihāriṇīṣu