Singular | Dual | Plural | |
Nominativo |
तद्रसः
tadrasaḥ |
तद्रसौ
tadrasau |
तद्रसाः
tadrasāḥ |
Vocativo |
तद्रस
tadrasa |
तद्रसौ
tadrasau |
तद्रसाः
tadrasāḥ |
Acusativo |
तद्रसम्
tadrasam |
तद्रसौ
tadrasau |
तद्रसान्
tadrasān |
Instrumental |
तद्रसेन
tadrasena |
तद्रसाभ्याम्
tadrasābhyām |
तद्रसैः
tadrasaiḥ |
Dativo |
तद्रसाय
tadrasāya |
तद्रसाभ्याम्
tadrasābhyām |
तद्रसेभ्यः
tadrasebhyaḥ |
Ablativo |
तद्रसात्
tadrasāt |
तद्रसाभ्याम्
tadrasābhyām |
तद्रसेभ्यः
tadrasebhyaḥ |
Genitivo |
तद्रसस्य
tadrasasya |
तद्रसयोः
tadrasayoḥ |
तद्रसानाम्
tadrasānām |
Locativo |
तद्रसे
tadrase |
तद्रसयोः
tadrasayoḥ |
तद्रसेषु
tadraseṣu |