| Singular | Dual | Plural | |
| Nominativo |
तद्रूपः
tadrūpaḥ |
तद्रूपौ
tadrūpau |
तद्रूपाः
tadrūpāḥ |
| Vocativo |
तद्रूप
tadrūpa |
तद्रूपौ
tadrūpau |
तद्रूपाः
tadrūpāḥ |
| Acusativo |
तद्रूपम्
tadrūpam |
तद्रूपौ
tadrūpau |
तद्रूपान्
tadrūpān |
| Instrumental |
तद्रूपेण
tadrūpeṇa |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपैः
tadrūpaiḥ |
| Dativo |
तद्रूपाय
tadrūpāya |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपेभ्यः
tadrūpebhyaḥ |
| Ablativo |
तद्रूपात्
tadrūpāt |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपेभ्यः
tadrūpebhyaḥ |
| Genitivo |
तद्रूपस्य
tadrūpasya |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपाणाम्
tadrūpāṇām |
| Locativo |
तद्रूपे
tadrūpe |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपेषु
tadrūpeṣu |