Singular | Dual | Plural | |
Nominativo |
तद्रूपा
tadrūpā |
तद्रूपे
tadrūpe |
तद्रूपाः
tadrūpāḥ |
Vocativo |
तद्रूपे
tadrūpe |
तद्रूपे
tadrūpe |
तद्रूपाः
tadrūpāḥ |
Acusativo |
तद्रूपाम्
tadrūpām |
तद्रूपे
tadrūpe |
तद्रूपाः
tadrūpāḥ |
Instrumental |
तद्रूपया
tadrūpayā |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपाभिः
tadrūpābhiḥ |
Dativo |
तद्रूपायै
tadrūpāyai |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपाभ्यः
tadrūpābhyaḥ |
Ablativo |
तद्रूपायाः
tadrūpāyāḥ |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपाभ्यः
tadrūpābhyaḥ |
Genitivo |
तद्रूपायाः
tadrūpāyāḥ |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपाणाम्
tadrūpāṇām |
Locativo |
तद्रूपायाम्
tadrūpāyām |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपासु
tadrūpāsu |