| Singular | Dual | Plural | |
| Nominativo |
तद्वती
tadvatī |
तद्वत्यौ
tadvatyau |
तद्वत्यः
tadvatyaḥ |
| Vocativo |
तद्वति
tadvati |
तद्वत्यौ
tadvatyau |
तद्वत्यः
tadvatyaḥ |
| Acusativo |
तद्वतीम्
tadvatīm |
तद्वत्यौ
tadvatyau |
तद्वतीः
tadvatīḥ |
| Instrumental |
तद्वत्या
tadvatyā |
तद्वतीभ्याम्
tadvatībhyām |
तद्वतीभिः
tadvatībhiḥ |
| Dativo |
तद्वत्यै
tadvatyai |
तद्वतीभ्याम्
tadvatībhyām |
तद्वतीभ्यः
tadvatībhyaḥ |
| Ablativo |
तद्वत्याः
tadvatyāḥ |
तद्वतीभ्याम्
tadvatībhyām |
तद्वतीभ्यः
tadvatībhyaḥ |
| Genitivo |
तद्वत्याः
tadvatyāḥ |
तद्वत्योः
tadvatyoḥ |
तद्वतीनाम्
tadvatīnām |
| Locativo |
तद्वत्याम्
tadvatyām |
तद्वत्योः
tadvatyoḥ |
तद्वतीषु
tadvatīṣu |