Sanskrit tools

Sanskrit declension


Declension of तद्वती tadvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तद्वती tadvatī
तद्वत्यौ tadvatyau
तद्वत्यः tadvatyaḥ
Vocative तद्वति tadvati
तद्वत्यौ tadvatyau
तद्वत्यः tadvatyaḥ
Accusative तद्वतीम् tadvatīm
तद्वत्यौ tadvatyau
तद्वतीः tadvatīḥ
Instrumental तद्वत्या tadvatyā
तद्वतीभ्याम् tadvatībhyām
तद्वतीभिः tadvatībhiḥ
Dative तद्वत्यै tadvatyai
तद्वतीभ्याम् tadvatībhyām
तद्वतीभ्यः tadvatībhyaḥ
Ablative तद्वत्याः tadvatyāḥ
तद्वतीभ्याम् tadvatībhyām
तद्वतीभ्यः tadvatībhyaḥ
Genitive तद्वत्याः tadvatyāḥ
तद्वत्योः tadvatyoḥ
तद्वतीनाम् tadvatīnām
Locative तद्वत्याम् tadvatyām
तद्वत्योः tadvatyoḥ
तद्वतीषु tadvatīṣu