| Singular | Dual | Plural |
Nominativo |
तद्वाचकम्
tadvācakam
|
तद्वाचके
tadvācake
|
तद्वाचकानि
tadvācakāni
|
Vocativo |
तद्वाचक
tadvācaka
|
तद्वाचके
tadvācake
|
तद्वाचकानि
tadvācakāni
|
Acusativo |
तद्वाचकम्
tadvācakam
|
तद्वाचके
tadvācake
|
तद्वाचकानि
tadvācakāni
|
Instrumental |
तद्वाचकेन
tadvācakena
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकैः
tadvācakaiḥ
|
Dativo |
तद्वाचकाय
tadvācakāya
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकेभ्यः
tadvācakebhyaḥ
|
Ablativo |
तद्वाचकात्
tadvācakāt
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकेभ्यः
tadvācakebhyaḥ
|
Genitivo |
तद्वाचकस्य
tadvācakasya
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकानाम्
tadvācakānām
|
Locativo |
तद्वाचके
tadvācake
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकेषु
tadvācakeṣu
|