| Singular | Dual | Plural |
Nominativo |
तद्विद्यम्
tadvidyam
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
Vocativo |
तद्विद्य
tadvidya
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
Acusativo |
तद्विद्यम्
tadvidyam
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
Instrumental |
तद्विद्येन
tadvidyena
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्यैः
tadvidyaiḥ
|
Dativo |
तद्विद्याय
tadvidyāya
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
Ablativo |
तद्विद्यात्
tadvidyāt
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
Genitivo |
तद्विद्यस्य
tadvidyasya
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्यानाम्
tadvidyānām
|
Locativo |
तद्विद्ये
tadvidye
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्येषु
tadvidyeṣu
|