| Singular | Dual | Plural |
| Nominativo |
तद्विद्यम्
tadvidyam
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
| Vocativo |
तद्विद्य
tadvidya
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
| Acusativo |
तद्विद्यम्
tadvidyam
|
तद्विद्ये
tadvidye
|
तद्विद्यानि
tadvidyāni
|
| Instrumental |
तद्विद्येन
tadvidyena
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्यैः
tadvidyaiḥ
|
| Dativo |
तद्विद्याय
tadvidyāya
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
| Ablativo |
तद्विद्यात्
tadvidyāt
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
| Genitivo |
तद्विद्यस्य
tadvidyasya
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्यानाम्
tadvidyānām
|
| Locativo |
तद्विद्ये
tadvidye
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्येषु
tadvidyeṣu
|