Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्वीर्यविदुषी tadvīryaviduṣī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo तद्वीर्यविदुषी tadvīryaviduṣī
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुष्यः tadvīryaviduṣyaḥ
Vocativo तद्वीर्यविदुषि tadvīryaviduṣi
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुष्यः tadvīryaviduṣyaḥ
Acusativo तद्वीर्यविदुषीम् tadvīryaviduṣīm
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुषीः tadvīryaviduṣīḥ
Instrumental तद्वीर्यविदुष्या tadvīryaviduṣyā
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभिः tadvīryaviduṣībhiḥ
Dativo तद्वीर्यविदुष्यै tadvīryaviduṣyai
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभ्यः tadvīryaviduṣībhyaḥ
Ablativo तद्वीर्यविदुष्याः tadvīryaviduṣyāḥ
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभ्यः tadvīryaviduṣībhyaḥ
Genitivo तद्वीर्यविदुष्याः tadvīryaviduṣyāḥ
तद्वीर्यविदुष्योः tadvīryaviduṣyoḥ
तद्वीर्यविदुषीणाम् tadvīryaviduṣīṇām
Locativo तद्वीर्यविदुष्याम् tadvīryaviduṣyām
तद्वीर्यविदुष्योः tadvīryaviduṣyoḥ
तद्वीर्यविदुषीषु tadvīryaviduṣīṣu