| Singular | Dual | Plural |
Nominativo |
तद्वीर्यविदुषी
tadvīryaviduṣī
|
तद्वीर्यविदुष्यौ
tadvīryaviduṣyau
|
तद्वीर्यविदुष्यः
tadvīryaviduṣyaḥ
|
Vocativo |
तद्वीर्यविदुषि
tadvīryaviduṣi
|
तद्वीर्यविदुष्यौ
tadvīryaviduṣyau
|
तद्वीर्यविदुष्यः
tadvīryaviduṣyaḥ
|
Acusativo |
तद्वीर्यविदुषीम्
tadvīryaviduṣīm
|
तद्वीर्यविदुष्यौ
tadvīryaviduṣyau
|
तद्वीर्यविदुषीः
tadvīryaviduṣīḥ
|
Instrumental |
तद्वीर्यविदुष्या
tadvīryaviduṣyā
|
तद्वीर्यविदुषीभ्याम्
tadvīryaviduṣībhyām
|
तद्वीर्यविदुषीभिः
tadvīryaviduṣībhiḥ
|
Dativo |
तद्वीर्यविदुष्यै
tadvīryaviduṣyai
|
तद्वीर्यविदुषीभ्याम्
tadvīryaviduṣībhyām
|
तद्वीर्यविदुषीभ्यः
tadvīryaviduṣībhyaḥ
|
Ablativo |
तद्वीर्यविदुष्याः
tadvīryaviduṣyāḥ
|
तद्वीर्यविदुषीभ्याम्
tadvīryaviduṣībhyām
|
तद्वीर्यविदुषीभ्यः
tadvīryaviduṣībhyaḥ
|
Genitivo |
तद्वीर्यविदुष्याः
tadvīryaviduṣyāḥ
|
तद्वीर्यविदुष्योः
tadvīryaviduṣyoḥ
|
तद्वीर्यविदुषीणाम्
tadvīryaviduṣīṇām
|
Locativo |
तद्वीर्यविदुष्याम्
tadvīryaviduṣyām
|
तद्वीर्यविदुष्योः
tadvīryaviduṣyoḥ
|
तद्वीर्यविदुषीषु
tadvīryaviduṣīṣu
|