Sanskrit tools

Sanskrit declension


Declension of तद्वीर्यविदुषी tadvīryaviduṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तद्वीर्यविदुषी tadvīryaviduṣī
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुष्यः tadvīryaviduṣyaḥ
Vocative तद्वीर्यविदुषि tadvīryaviduṣi
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुष्यः tadvīryaviduṣyaḥ
Accusative तद्वीर्यविदुषीम् tadvīryaviduṣīm
तद्वीर्यविदुष्यौ tadvīryaviduṣyau
तद्वीर्यविदुषीः tadvīryaviduṣīḥ
Instrumental तद्वीर्यविदुष्या tadvīryaviduṣyā
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभिः tadvīryaviduṣībhiḥ
Dative तद्वीर्यविदुष्यै tadvīryaviduṣyai
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभ्यः tadvīryaviduṣībhyaḥ
Ablative तद्वीर्यविदुष्याः tadvīryaviduṣyāḥ
तद्वीर्यविदुषीभ्याम् tadvīryaviduṣībhyām
तद्वीर्यविदुषीभ्यः tadvīryaviduṣībhyaḥ
Genitive तद्वीर्यविदुष्याः tadvīryaviduṣyāḥ
तद्वीर्यविदुष्योः tadvīryaviduṣyoḥ
तद्वीर्यविदुषीणाम् tadvīryaviduṣīṇām
Locative तद्वीर्यविदुष्याम् tadvīryaviduṣyām
तद्वीर्यविदुष्योः tadvīryaviduṣyoḥ
तद्वीर्यविदुषीषु tadvīryaviduṣīṣu