| Singular | Dual | Plural |
| Nominativo |
तद्व्रतम्
tadvratam
|
तद्व्रते
tadvrate
|
तद्व्रतानि
tadvratāni
|
| Vocativo |
तद्व्रत
tadvrata
|
तद्व्रते
tadvrate
|
तद्व्रतानि
tadvratāni
|
| Acusativo |
तद्व्रतम्
tadvratam
|
तद्व्रते
tadvrate
|
तद्व्रतानि
tadvratāni
|
| Instrumental |
तद्व्रतेन
tadvratena
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतैः
tadvrataiḥ
|
| Dativo |
तद्व्रताय
tadvratāya
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतेभ्यः
tadvratebhyaḥ
|
| Ablativo |
तद्व्रतात्
tadvratāt
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतेभ्यः
tadvratebhyaḥ
|
| Genitivo |
तद्व्रतस्य
tadvratasya
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतानाम्
tadvratānām
|
| Locativo |
तद्व्रते
tadvrate
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतेषु
tadvrateṣu
|