Singular | Dual | Plural | |
Nominativo |
तदीयः
tadīyaḥ |
तदीयौ
tadīyau |
तदीयाः
tadīyāḥ |
Vocativo |
तदीय
tadīya |
तदीयौ
tadīyau |
तदीयाः
tadīyāḥ |
Acusativo |
तदीयम्
tadīyam |
तदीयौ
tadīyau |
तदीयान्
tadīyān |
Instrumental |
तदीयेन
tadīyena |
तदीयाभ्याम्
tadīyābhyām |
तदीयैः
tadīyaiḥ |
Dativo |
तदीयाय
tadīyāya |
तदीयाभ्याम्
tadīyābhyām |
तदीयेभ्यः
tadīyebhyaḥ |
Ablativo |
तदीयात्
tadīyāt |
तदीयाभ्याम्
tadīyābhyām |
तदीयेभ्यः
tadīyebhyaḥ |
Genitivo |
तदीयस्य
tadīyasya |
तदीययोः
tadīyayoḥ |
तदीयानाम्
tadīyānām |
Locativo |
तदीये
tadīye |
तदीययोः
tadīyayoḥ |
तदीयेषु
tadīyeṣu |