| Singular | Dual | Plural |
Nominativo |
तदीयसङ्गः
tadīyasaṅgaḥ
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गाः
tadīyasaṅgāḥ
|
Vocativo |
तदीयसङ्ग
tadīyasaṅga
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गाः
tadīyasaṅgāḥ
|
Acusativo |
तदीयसङ्गम्
tadīyasaṅgam
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गान्
tadīyasaṅgān
|
Instrumental |
तदीयसङ्गेन
tadīyasaṅgena
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गैः
tadīyasaṅgaiḥ
|
Dativo |
तदीयसङ्गाय
tadīyasaṅgāya
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गेभ्यः
tadīyasaṅgebhyaḥ
|
Ablativo |
तदीयसङ्गात्
tadīyasaṅgāt
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गेभ्यः
tadīyasaṅgebhyaḥ
|
Genitivo |
तदीयसङ्गस्य
tadīyasaṅgasya
|
तदीयसङ्गयोः
tadīyasaṅgayoḥ
|
तदीयसङ्गानाम्
tadīyasaṅgānām
|
Locativo |
तदीयसङ्गे
tadīyasaṅge
|
तदीयसङ्गयोः
tadīyasaṅgayoḥ
|
तदीयसङ्गेषु
tadīyasaṅgeṣu
|