| Singular | Dual | Plural |
| Nominativo |
तदीयसङ्गः
tadīyasaṅgaḥ
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गाः
tadīyasaṅgāḥ
|
| Vocativo |
तदीयसङ्ग
tadīyasaṅga
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गाः
tadīyasaṅgāḥ
|
| Acusativo |
तदीयसङ्गम्
tadīyasaṅgam
|
तदीयसङ्गौ
tadīyasaṅgau
|
तदीयसङ्गान्
tadīyasaṅgān
|
| Instrumental |
तदीयसङ्गेन
tadīyasaṅgena
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गैः
tadīyasaṅgaiḥ
|
| Dativo |
तदीयसङ्गाय
tadīyasaṅgāya
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गेभ्यः
tadīyasaṅgebhyaḥ
|
| Ablativo |
तदीयसङ्गात्
tadīyasaṅgāt
|
तदीयसङ्गाभ्याम्
tadīyasaṅgābhyām
|
तदीयसङ्गेभ्यः
tadīyasaṅgebhyaḥ
|
| Genitivo |
तदीयसङ्गस्य
tadīyasaṅgasya
|
तदीयसङ्गयोः
tadīyasaṅgayoḥ
|
तदीयसङ्गानाम्
tadīyasaṅgānām
|
| Locativo |
तदीयसङ्गे
tadīyasaṅge
|
तदीयसङ्गयोः
tadīyasaṅgayoḥ
|
तदीयसङ्गेषु
tadīyasaṅgeṣu
|