Herramientas de sánscrito

Declinación del sánscrito


Declinación de तदीयसङ्ग tadīyasaṅga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदीयसङ्गः tadīyasaṅgaḥ
तदीयसङ्गौ tadīyasaṅgau
तदीयसङ्गाः tadīyasaṅgāḥ
Vocativo तदीयसङ्ग tadīyasaṅga
तदीयसङ्गौ tadīyasaṅgau
तदीयसङ्गाः tadīyasaṅgāḥ
Acusativo तदीयसङ्गम् tadīyasaṅgam
तदीयसङ्गौ tadīyasaṅgau
तदीयसङ्गान् tadīyasaṅgān
Instrumental तदीयसङ्गेन tadīyasaṅgena
तदीयसङ्गाभ्याम् tadīyasaṅgābhyām
तदीयसङ्गैः tadīyasaṅgaiḥ
Dativo तदीयसङ्गाय tadīyasaṅgāya
तदीयसङ्गाभ्याम् tadīyasaṅgābhyām
तदीयसङ्गेभ्यः tadīyasaṅgebhyaḥ
Ablativo तदीयसङ्गात् tadīyasaṅgāt
तदीयसङ्गाभ्याम् tadīyasaṅgābhyām
तदीयसङ्गेभ्यः tadīyasaṅgebhyaḥ
Genitivo तदीयसङ्गस्य tadīyasaṅgasya
तदीयसङ्गयोः tadīyasaṅgayoḥ
तदीयसङ्गानाम् tadīyasaṅgānām
Locativo तदीयसङ्गे tadīyasaṅge
तदीयसङ्गयोः tadīyasaṅgayoḥ
तदीयसङ्गेषु tadīyasaṅgeṣu