| Singular | Dual | Plural |
Nominativo |
तन्मात्रकम्
tanmātrakam
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाणि
tanmātrakāṇi
|
Vocativo |
तन्मात्रक
tanmātraka
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाणि
tanmātrakāṇi
|
Acusativo |
तन्मात्रकम्
tanmātrakam
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाणि
tanmātrakāṇi
|
Instrumental |
तन्मात्रकेण
tanmātrakeṇa
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकैः
tanmātrakaiḥ
|
Dativo |
तन्मात्रकाय
tanmātrakāya
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकेभ्यः
tanmātrakebhyaḥ
|
Ablativo |
तन्मात्रकात्
tanmātrakāt
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकेभ्यः
tanmātrakebhyaḥ
|
Genitivo |
तन्मात्रकस्य
tanmātrakasya
|
तन्मात्रकयोः
tanmātrakayoḥ
|
तन्मात्रकाणाम्
tanmātrakāṇām
|
Locativo |
तन्मात्रके
tanmātrake
|
तन्मात्रकयोः
tanmātrakayoḥ
|
तन्मात्रकेषु
tanmātrakeṣu
|