Singular | Dual | Plural | |
Nominativo |
तनुजा
tanujā |
तनुजे
tanuje |
तनुजाः
tanujāḥ |
Vocativo |
तनुजे
tanuje |
तनुजे
tanuje |
तनुजाः
tanujāḥ |
Acusativo |
तनुजाम्
tanujām |
तनुजे
tanuje |
तनुजाः
tanujāḥ |
Instrumental |
तनुजया
tanujayā |
तनुजाभ्याम्
tanujābhyām |
तनुजाभिः
tanujābhiḥ |
Dativo |
तनुजायै
tanujāyai |
तनुजाभ्याम्
tanujābhyām |
तनुजाभ्यः
tanujābhyaḥ |
Ablativo |
तनुजायाः
tanujāyāḥ |
तनुजाभ्याम्
tanujābhyām |
तनुजाभ्यः
tanujābhyaḥ |
Genitivo |
तनुजायाः
tanujāyāḥ |
तनुजयोः
tanujayoḥ |
तनुजानाम्
tanujānām |
Locativo |
तनुजायाम्
tanujāyām |
तनुजयोः
tanujayoḥ |
तनुजासु
tanujāsu |