Singular | Dual | Plural | |
Nominativo |
तनुतरः
tanutaraḥ |
तनुतरौ
tanutarau |
तनुतराः
tanutarāḥ |
Vocativo |
तनुतर
tanutara |
तनुतरौ
tanutarau |
तनुतराः
tanutarāḥ |
Acusativo |
तनुतरम्
tanutaram |
तनुतरौ
tanutarau |
तनुतरान्
tanutarān |
Instrumental |
तनुतरेण
tanutareṇa |
तनुतराभ्याम्
tanutarābhyām |
तनुतरैः
tanutaraiḥ |
Dativo |
तनुतराय
tanutarāya |
तनुतराभ्याम्
tanutarābhyām |
तनुतरेभ्यः
tanutarebhyaḥ |
Ablativo |
तनुतरात्
tanutarāt |
तनुतराभ्याम्
tanutarābhyām |
तनुतरेभ्यः
tanutarebhyaḥ |
Genitivo |
तनुतरस्य
tanutarasya |
तनुतरयोः
tanutarayoḥ |
तनुतराणाम्
tanutarāṇām |
Locativo |
तनुतरे
tanutare |
तनुतरयोः
tanutarayoḥ |
तनुतरेषु
tanutareṣu |