Singular | Dual | Plural | |
Nominativo |
तनुत्वम्
tanutvam |
तनुत्वे
tanutve |
तनुत्वानि
tanutvāni |
Vocativo |
तनुत्व
tanutva |
तनुत्वे
tanutve |
तनुत्वानि
tanutvāni |
Acusativo |
तनुत्वम्
tanutvam |
तनुत्वे
tanutve |
तनुत्वानि
tanutvāni |
Instrumental |
तनुत्वेन
tanutvena |
तनुत्वाभ्याम्
tanutvābhyām |
तनुत्वैः
tanutvaiḥ |
Dativo |
तनुत्वाय
tanutvāya |
तनुत्वाभ्याम्
tanutvābhyām |
तनुत्वेभ्यः
tanutvebhyaḥ |
Ablativo |
तनुत्वात्
tanutvāt |
तनुत्वाभ्याम्
tanutvābhyām |
तनुत्वेभ्यः
tanutvebhyaḥ |
Genitivo |
तनुत्वस्य
tanutvasya |
तनुत्वयोः
tanutvayoḥ |
तनुत्वानाम्
tanutvānām |
Locativo |
तनुत्वे
tanutve |
तनुत्वयोः
tanutvayoḥ |
तनुत्वेषु
tanutveṣu |