Singular | Dual | Plural | |
Nominativo |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Vocativo |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Acusativo |
तनुध्यम्
tanudhyam |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Instrumental |
तनुध्या
tanudhyā |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभिः
tanudhībhiḥ |
Dativo |
तनुध्ये
tanudhye |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
Ablativo |
तनुध्यः
tanudhyaḥ |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
Genitivo |
तनुध्यः
tanudhyaḥ |
तनुध्योः
tanudhyoḥ |
तनुध्याम्
tanudhyām |
Locativo |
तनुध्यि
tanudhyi |
तनुध्योः
tanudhyoḥ |
तनुधीषु
tanudhīṣu |