| Singular | Dual | Plural | |
| Nominativo |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Vocativo |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Acusativo |
तनुध्यम्
tanudhyam |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Instrumental |
तनुध्या
tanudhyā |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभिः
tanudhībhiḥ |
| Dativo |
तनुध्ये
tanudhye |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
| Ablativo |
तनुध्यः
tanudhyaḥ |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
| Genitivo |
तनुध्यः
tanudhyaḥ |
तनुध्योः
tanudhyoḥ |
तनुध्याम्
tanudhyām |
| Locativo |
तनुध्यि
tanudhyi |
तनुध्योः
tanudhyoḥ |
तनुधीषु
tanudhīṣu |