| Singular | Dual | Plural | |
| Nominativo |
तनुधि
tanudhi |
तनुधिनी
tanudhinī |
तनुधीनि
tanudhīni |
| Vocativo |
तनुधे
tanudhe तनुधि tanudhi |
तनुधिनी
tanudhinī |
तनुधीनि
tanudhīni |
| Acusativo |
तनुधि
tanudhi |
तनुधिनी
tanudhinī |
तनुधीनि
tanudhīni |
| Instrumental |
तनुधिना
tanudhinā |
तनुधिभ्याम्
tanudhibhyām |
तनुधिभिः
tanudhibhiḥ |
| Dativo |
तनुधिने
tanudhine |
तनुधिभ्याम्
tanudhibhyām |
तनुधिभ्यः
tanudhibhyaḥ |
| Ablativo |
तनुधिनः
tanudhinaḥ |
तनुधिभ्याम्
tanudhibhyām |
तनुधिभ्यः
tanudhibhyaḥ |
| Genitivo |
तनुधिनः
tanudhinaḥ |
तनुधिनोः
tanudhinoḥ |
तनुधीनाम्
tanudhīnām |
| Locativo |
तनुधिनि
tanudhini |
तनुधिनोः
tanudhinoḥ |
तनुधिषु
tanudhiṣu |