| Singular | Dual | Plural |
| Nominativo |
तनुमध्या
tanumadhyā
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
| Vocativo |
तनुमध्ये
tanumadhye
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
| Acusativo |
तनुमध्याम्
tanumadhyām
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
| Instrumental |
तनुमध्यया
tanumadhyayā
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभिः
tanumadhyābhiḥ
|
| Dativo |
तनुमध्यायै
tanumadhyāyai
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभ्यः
tanumadhyābhyaḥ
|
| Ablativo |
तनुमध्यायाः
tanumadhyāyāḥ
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभ्यः
tanumadhyābhyaḥ
|
| Genitivo |
तनुमध्यायाः
tanumadhyāyāḥ
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यानाम्
tanumadhyānām
|
| Locativo |
तनुमध्यायाम्
tanumadhyāyām
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यासु
tanumadhyāsu
|