| Singular | Dual | Plural |
Nominativo |
तनुमध्या
tanumadhyā
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
Vocativo |
तनुमध्ये
tanumadhye
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
Acusativo |
तनुमध्याम्
tanumadhyām
|
तनुमध्ये
tanumadhye
|
तनुमध्याः
tanumadhyāḥ
|
Instrumental |
तनुमध्यया
tanumadhyayā
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभिः
tanumadhyābhiḥ
|
Dativo |
तनुमध्यायै
tanumadhyāyai
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभ्यः
tanumadhyābhyaḥ
|
Ablativo |
तनुमध्यायाः
tanumadhyāyāḥ
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्याभ्यः
tanumadhyābhyaḥ
|
Genitivo |
तनुमध्यायाः
tanumadhyāyāḥ
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यानाम्
tanumadhyānām
|
Locativo |
तनुमध्यायाम्
tanumadhyāyām
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यासु
tanumadhyāsu
|