Singular | Dual | Plural | |
Nominativo |
तनुका
tanukā |
तनुके
tanuke |
तनुकाः
tanukāḥ |
Vocativo |
तनुके
tanuke |
तनुके
tanuke |
तनुकाः
tanukāḥ |
Acusativo |
तनुकाम्
tanukām |
तनुके
tanuke |
तनुकाः
tanukāḥ |
Instrumental |
तनुकया
tanukayā |
तनुकाभ्याम्
tanukābhyām |
तनुकाभिः
tanukābhiḥ |
Dativo |
तनुकायै
tanukāyai |
तनुकाभ्याम्
tanukābhyām |
तनुकाभ्यः
tanukābhyaḥ |
Ablativo |
तनुकायाः
tanukāyāḥ |
तनुकाभ्याम्
tanukābhyām |
तनुकाभ्यः
tanukābhyaḥ |
Genitivo |
तनुकायाः
tanukāyāḥ |
तनुकयोः
tanukayoḥ |
तनुकानाम्
tanukānām |
Locativo |
तनुकायाम्
tanukāyām |
तनुकयोः
tanukayoḥ |
तनुकासु
tanukāsu |