Singular | Dual | Plural | |
Nominativo |
तनूत्यक्
tanūtyak |
तनूत्यजी
tanūtyajī |
तनूत्यञ्जि
tanūtyañji |
Vocativo |
तनूत्यक्
tanūtyak |
तनूत्यजी
tanūtyajī |
तनूत्यञ्जि
tanūtyañji |
Acusativo |
तनूत्यक्
tanūtyak |
तनूत्यजी
tanūtyajī |
तनूत्यञ्जि
tanūtyañji |
Instrumental |
तनूत्यजा
tanūtyajā |
तनूत्यग्भ्याम्
tanūtyagbhyām |
तनूत्यग्भिः
tanūtyagbhiḥ |
Dativo |
तनूत्यजे
tanūtyaje |
तनूत्यग्भ्याम्
tanūtyagbhyām |
तनूत्यग्भ्यः
tanūtyagbhyaḥ |
Ablativo |
तनूत्यजः
tanūtyajaḥ |
तनूत्यग्भ्याम्
tanūtyagbhyām |
तनूत्यग्भ्यः
tanūtyagbhyaḥ |
Genitivo |
तनूत्यजः
tanūtyajaḥ |
तनूत्यजोः
tanūtyajoḥ |
तनूत्यजाम्
tanūtyajām |
Locativo |
तनूत्यजि
tanūtyaji |
तनूत्यजोः
tanūtyajoḥ |
तनूत्यक्षु
tanūtyakṣu |