| Singular | Dual | Plural |
Nominativo |
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वत्यः
tanūnapātvatyaḥ
|
Vocativo |
तनूनपात्वति
tanūnapātvati
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वत्यः
tanūnapātvatyaḥ
|
Acusativo |
तनूनपात्वतीम्
tanūnapātvatīm
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वतीः
tanūnapātvatīḥ
|
Instrumental |
तनूनपात्वत्या
tanūnapātvatyā
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभिः
tanūnapātvatībhiḥ
|
Dativo |
तनूनपात्वत्यै
tanūnapātvatyai
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभ्यः
tanūnapātvatībhyaḥ
|
Ablativo |
तनूनपात्वत्याः
tanūnapātvatyāḥ
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभ्यः
tanūnapātvatībhyaḥ
|
Genitivo |
तनूनपात्वत्याः
tanūnapātvatyāḥ
|
तनूनपात्वत्योः
tanūnapātvatyoḥ
|
तनूनपात्वतीनाम्
tanūnapātvatīnām
|
Locativo |
तनूनपात्वत्याम्
tanūnapātvatyām
|
तनूनपात्वत्योः
tanūnapātvatyoḥ
|
तनूनपात्वतीषु
tanūnapātvatīṣu
|