| Singular | Dual | Plural |
Nominative |
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वत्यः
tanūnapātvatyaḥ
|
Vocative |
तनूनपात्वति
tanūnapātvati
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वत्यः
tanūnapātvatyaḥ
|
Accusative |
तनूनपात्वतीम्
tanūnapātvatīm
|
तनूनपात्वत्यौ
tanūnapātvatyau
|
तनूनपात्वतीः
tanūnapātvatīḥ
|
Instrumental |
तनूनपात्वत्या
tanūnapātvatyā
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभिः
tanūnapātvatībhiḥ
|
Dative |
तनूनपात्वत्यै
tanūnapātvatyai
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभ्यः
tanūnapātvatībhyaḥ
|
Ablative |
तनूनपात्वत्याः
tanūnapātvatyāḥ
|
तनूनपात्वतीभ्याम्
tanūnapātvatībhyām
|
तनूनपात्वतीभ्यः
tanūnapātvatībhyaḥ
|
Genitive |
तनूनपात्वत्याः
tanūnapātvatyāḥ
|
तनूनपात्वत्योः
tanūnapātvatyoḥ
|
तनूनपात्वतीनाम्
tanūnapātvatīnām
|
Locative |
तनूनपात्वत्याम्
tanūnapātvatyām
|
तनूनपात्वत्योः
tanūnapātvatyoḥ
|
तनूनपात्वतीषु
tanūnapātvatīṣu
|