| Singular | Dual | Plural |
Nominativo |
तपात्ययः
tapātyayaḥ
|
तपात्ययौ
tapātyayau
|
तपात्ययाः
tapātyayāḥ
|
Vocativo |
तपात्यय
tapātyaya
|
तपात्ययौ
tapātyayau
|
तपात्ययाः
tapātyayāḥ
|
Acusativo |
तपात्ययम्
tapātyayam
|
तपात्ययौ
tapātyayau
|
तपात्ययान्
tapātyayān
|
Instrumental |
तपात्ययेन
tapātyayena
|
तपात्ययाभ्याम्
tapātyayābhyām
|
तपात्ययैः
tapātyayaiḥ
|
Dativo |
तपात्ययाय
tapātyayāya
|
तपात्ययाभ्याम्
tapātyayābhyām
|
तपात्ययेभ्यः
tapātyayebhyaḥ
|
Ablativo |
तपात्ययात्
tapātyayāt
|
तपात्ययाभ्याम्
tapātyayābhyām
|
तपात्ययेभ्यः
tapātyayebhyaḥ
|
Genitivo |
तपात्ययस्य
tapātyayasya
|
तपात्यययोः
tapātyayayoḥ
|
तपात्ययानाम्
tapātyayānām
|
Locativo |
तपात्यये
tapātyaye
|
तपात्यययोः
tapātyayayoḥ
|
तपात्ययेषु
tapātyayeṣu
|