Singular | Dual | Plural | |
Nominativo |
तपःकरः
tapaḥkaraḥ |
तपःकरौ
tapaḥkarau |
तपःकराः
tapaḥkarāḥ |
Vocativo |
तपःकर
tapaḥkara |
तपःकरौ
tapaḥkarau |
तपःकराः
tapaḥkarāḥ |
Acusativo |
तपःकरम्
tapaḥkaram |
तपःकरौ
tapaḥkarau |
तपःकरान्
tapaḥkarān |
Instrumental |
तपःकरेण
tapaḥkareṇa |
तपःकराभ्याम्
tapaḥkarābhyām |
तपःकरैः
tapaḥkaraiḥ |
Dativo |
तपःकराय
tapaḥkarāya |
तपःकराभ्याम्
tapaḥkarābhyām |
तपःकरेभ्यः
tapaḥkarebhyaḥ |
Ablativo |
तपःकरात्
tapaḥkarāt |
तपःकराभ्याम्
tapaḥkarābhyām |
तपःकरेभ्यः
tapaḥkarebhyaḥ |
Genitivo |
तपःकरस्य
tapaḥkarasya |
तपःकरयोः
tapaḥkarayoḥ |
तपःकराणाम्
tapaḥkarāṇām |
Locativo |
तपःकरे
tapaḥkare |
तपःकरयोः
tapaḥkarayoḥ |
तपःकरेषु
tapaḥkareṣu |