| Singular | Dual | Plural |
Nominativo |
तपःपरार्धम्
tapaḥparārdham
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धानि
tapaḥparārdhāni
|
Vocativo |
तपःपरार्ध
tapaḥparārdha
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धानि
tapaḥparārdhāni
|
Acusativo |
तपःपरार्धम्
tapaḥparārdham
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धानि
tapaḥparārdhāni
|
Instrumental |
तपःपरार्धेन
tapaḥparārdhena
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धैः
tapaḥparārdhaiḥ
|
Dativo |
तपःपरार्धाय
tapaḥparārdhāya
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धेभ्यः
tapaḥparārdhebhyaḥ
|
Ablativo |
तपःपरार्धात्
tapaḥparārdhāt
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धेभ्यः
tapaḥparārdhebhyaḥ
|
Genitivo |
तपःपरार्धस्य
tapaḥparārdhasya
|
तपःपरार्धयोः
tapaḥparārdhayoḥ
|
तपःपरार्धानाम्
tapaḥparārdhānām
|
Locativo |
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धयोः
tapaḥparārdhayoḥ
|
तपःपरार्धेषु
tapaḥparārdheṣu
|