Singular | Dual | Plural | |
Nominativo |
तपना
tapanā |
तपने
tapane |
तपनाः
tapanāḥ |
Vocativo |
तपने
tapane |
तपने
tapane |
तपनाः
tapanāḥ |
Acusativo |
तपनाम्
tapanām |
तपने
tapane |
तपनाः
tapanāḥ |
Instrumental |
तपनया
tapanayā |
तपनाभ्याम्
tapanābhyām |
तपनाभिः
tapanābhiḥ |
Dativo |
तपनायै
tapanāyai |
तपनाभ्याम्
tapanābhyām |
तपनाभ्यः
tapanābhyaḥ |
Ablativo |
तपनायाः
tapanāyāḥ |
तपनाभ्याम्
tapanābhyām |
तपनाभ्यः
tapanābhyaḥ |
Genitivo |
तपनायाः
tapanāyāḥ |
तपनयोः
tapanayoḥ |
तपनानाम्
tapanānām |
Locativo |
तपनायाम्
tapanāyām |
तपनयोः
tapanayoḥ |
तपनासु
tapanāsu |