| Singular | Dual | Plural |
Nominativo |
तपनद्युतिः
tapanadyutiḥ
|
तपनद्युती
tapanadyutī
|
तपनद्युतयः
tapanadyutayaḥ
|
Vocativo |
तपनद्युते
tapanadyute
|
तपनद्युती
tapanadyutī
|
तपनद्युतयः
tapanadyutayaḥ
|
Acusativo |
तपनद्युतिम्
tapanadyutim
|
तपनद्युती
tapanadyutī
|
तपनद्युतीन्
tapanadyutīn
|
Instrumental |
तपनद्युतिना
tapanadyutinā
|
तपनद्युतिभ्याम्
tapanadyutibhyām
|
तपनद्युतिभिः
tapanadyutibhiḥ
|
Dativo |
तपनद्युतये
tapanadyutaye
|
तपनद्युतिभ्याम्
tapanadyutibhyām
|
तपनद्युतिभ्यः
tapanadyutibhyaḥ
|
Ablativo |
तपनद्युतेः
tapanadyuteḥ
|
तपनद्युतिभ्याम्
tapanadyutibhyām
|
तपनद्युतिभ्यः
tapanadyutibhyaḥ
|
Genitivo |
तपनद्युतेः
tapanadyuteḥ
|
तपनद्युत्योः
tapanadyutyoḥ
|
तपनद्युतीनाम्
tapanadyutīnām
|
Locativo |
तपनद्युतौ
tapanadyutau
|
तपनद्युत्योः
tapanadyutyoḥ
|
तपनद्युतिषु
tapanadyutiṣu
|