Singular | Dual | Plural | |
Nominativo |
तपनद्युतिः
tapanadyutiḥ |
तपनद्युती
tapanadyutī |
तपनद्युतयः
tapanadyutayaḥ |
Vocativo |
तपनद्युते
tapanadyute |
तपनद्युती
tapanadyutī |
तपनद्युतयः
tapanadyutayaḥ |
Acusativo |
तपनद्युतिम्
tapanadyutim |
तपनद्युती
tapanadyutī |
तपनद्युतीः
tapanadyutīḥ |
Instrumental |
तपनद्युत्या
tapanadyutyā |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभिः
tapanadyutibhiḥ |
Dativo |
तपनद्युतये
tapanadyutaye तपनद्युत्यै tapanadyutyai |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभ्यः
tapanadyutibhyaḥ |
Ablativo |
तपनद्युतेः
tapanadyuteḥ तपनद्युत्याः tapanadyutyāḥ |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभ्यः
tapanadyutibhyaḥ |
Genitivo |
तपनद्युतेः
tapanadyuteḥ तपनद्युत्याः tapanadyutyāḥ |
तपनद्युत्योः
tapanadyutyoḥ |
तपनद्युतीनाम्
tapanadyutīnām |
Locativo |
तपनद्युतौ
tapanadyutau तपनद्युत्याम् tapanadyutyām |
तपनद्युत्योः
tapanadyutyoḥ |
तपनद्युतिषु
tapanadyutiṣu |