| Singular | Dual | Plural |
Nominativo |
तपश्चितामयनम्
tapaścitāmayanam
|
तपश्चितामयने
tapaścitāmayane
|
तपश्चितामयनानि
tapaścitāmayanāni
|
Vocativo |
तपश्चितामयन
tapaścitāmayana
|
तपश्चितामयने
tapaścitāmayane
|
तपश्चितामयनानि
tapaścitāmayanāni
|
Acusativo |
तपश्चितामयनम्
tapaścitāmayanam
|
तपश्चितामयने
tapaścitāmayane
|
तपश्चितामयनानि
tapaścitāmayanāni
|
Instrumental |
तपश्चितामयनेन
tapaścitāmayanena
|
तपश्चितामयनाभ्याम्
tapaścitāmayanābhyām
|
तपश्चितामयनैः
tapaścitāmayanaiḥ
|
Dativo |
तपश्चितामयनाय
tapaścitāmayanāya
|
तपश्चितामयनाभ्याम्
tapaścitāmayanābhyām
|
तपश्चितामयनेभ्यः
tapaścitāmayanebhyaḥ
|
Ablativo |
तपश्चितामयनात्
tapaścitāmayanāt
|
तपश्चितामयनाभ्याम्
tapaścitāmayanābhyām
|
तपश्चितामयनेभ्यः
tapaścitāmayanebhyaḥ
|
Genitivo |
तपश्चितामयनस्य
tapaścitāmayanasya
|
तपश्चितामयनयोः
tapaścitāmayanayoḥ
|
तपश्चितामयनानाम्
tapaścitāmayanānām
|
Locativo |
तपश्चितामयने
tapaścitāmayane
|
तपश्चितामयनयोः
tapaścitāmayanayoḥ
|
तपश्चितामयनेषु
tapaścitāmayaneṣu
|