Singular | Dual | Plural | |
Nominativo |
तपस्तनु
tapastanu |
तपस्तनुनी
tapastanunī |
तपस्तनूनि
tapastanūni |
Vocativo |
तपस्तनो
tapastano तपस्तनु tapastanu |
तपस्तनुनी
tapastanunī |
तपस्तनूनि
tapastanūni |
Acusativo |
तपस्तनु
tapastanu |
तपस्तनुनी
tapastanunī |
तपस्तनूनि
tapastanūni |
Instrumental |
तपस्तनुना
tapastanunā |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभिः
tapastanubhiḥ |
Dativo |
तपस्तनुने
tapastanune |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभ्यः
tapastanubhyaḥ |
Ablativo |
तपस्तनुनः
tapastanunaḥ |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभ्यः
tapastanubhyaḥ |
Genitivo |
तपस्तनुनः
tapastanunaḥ |
तपस्तनुनोः
tapastanunoḥ |
तपस्तनूनाम्
tapastanūnām |
Locativo |
तपस्तनुनि
tapastanuni |
तपस्तनुनोः
tapastanunoḥ |
तपस्तनुषु
tapastanuṣu |