Singular | Dual | Plural | |
Nominativo |
तपिष्णुः
tapiṣṇuḥ |
तपिष्णू
tapiṣṇū |
तपिष्णवः
tapiṣṇavaḥ |
Vocativo |
तपिष्णो
tapiṣṇo |
तपिष्णू
tapiṣṇū |
तपिष्णवः
tapiṣṇavaḥ |
Acusativo |
तपिष्णुम्
tapiṣṇum |
तपिष्णू
tapiṣṇū |
तपिष्णून्
tapiṣṇūn |
Instrumental |
तपिष्णुना
tapiṣṇunā |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभिः
tapiṣṇubhiḥ |
Dativo |
तपिष्णवे
tapiṣṇave |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Ablativo |
तपिष्णोः
tapiṣṇoḥ |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Genitivo |
तपिष्णोः
tapiṣṇoḥ |
तपिष्ण्वोः
tapiṣṇvoḥ |
तपिष्णूनाम्
tapiṣṇūnām |
Locativo |
तपिष्णौ
tapiṣṇau |
तपिष्ण्वोः
tapiṣṇvoḥ |
तपिष्णुषु
tapiṣṇuṣu |