| Singular | Dual | Plural |
Nominativo |
तपुर्वधा
tapurvadhā
|
तपुर्वधे
tapurvadhe
|
तपुर्वधाः
tapurvadhāḥ
|
Vocativo |
तपुर्वधे
tapurvadhe
|
तपुर्वधे
tapurvadhe
|
तपुर्वधाः
tapurvadhāḥ
|
Acusativo |
तपुर्वधाम्
tapurvadhām
|
तपुर्वधे
tapurvadhe
|
तपुर्वधाः
tapurvadhāḥ
|
Instrumental |
तपुर्वधया
tapurvadhayā
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधाभिः
tapurvadhābhiḥ
|
Dativo |
तपुर्वधायै
tapurvadhāyai
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधाभ्यः
tapurvadhābhyaḥ
|
Ablativo |
तपुर्वधायाः
tapurvadhāyāḥ
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधाभ्यः
tapurvadhābhyaḥ
|
Genitivo |
तपुर्वधायाः
tapurvadhāyāḥ
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधानाम्
tapurvadhānām
|
Locativo |
तपुर्वधायाम्
tapurvadhāyām
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधासु
tapurvadhāsu
|