Singular | Dual | Plural | |
Nominativo |
तपुष्पाः
tapuṣpāḥ |
तपुष्पौ
tapuṣpau |
तपुष्पाः
tapuṣpāḥ |
Vocativo |
तपुष्पाः
tapuṣpāḥ |
तपुष्पौ
tapuṣpau |
तपुष्पाः
tapuṣpāḥ |
Acusativo |
तपुष्पाम्
tapuṣpām |
तपुष्पौ
tapuṣpau |
तपुष्पः
tapuṣpaḥ |
Instrumental |
तपुष्पा
tapuṣpā |
तपुष्पाभ्याम्
tapuṣpābhyām |
तपुष्पाभिः
tapuṣpābhiḥ |
Dativo |
तपुष्पे
tapuṣpe |
तपुष्पाभ्याम्
tapuṣpābhyām |
तपुष्पाभ्यः
tapuṣpābhyaḥ |
Ablativo |
तपुष्पः
tapuṣpaḥ |
तपुष्पाभ्याम्
tapuṣpābhyām |
तपुष्पाभ्यः
tapuṣpābhyaḥ |
Genitivo |
तपुष्पः
tapuṣpaḥ |
तपुष्पोः
tapuṣpoḥ |
तपुष्पाम्
tapuṣpām |
Locativo |
तपुष्पि
tapuṣpi |
तपुष्पोः
tapuṣpoḥ |
तपुष्पासु
tapuṣpāsu |