| Singular | Dual | Plural |
Nominativo |
तपोद्युतिः
tapodyutiḥ
|
तपोद्युती
tapodyutī
|
तपोद्युतयः
tapodyutayaḥ
|
Vocativo |
तपोद्युते
tapodyute
|
तपोद्युती
tapodyutī
|
तपोद्युतयः
tapodyutayaḥ
|
Acusativo |
तपोद्युतिम्
tapodyutim
|
तपोद्युती
tapodyutī
|
तपोद्युतीन्
tapodyutīn
|
Instrumental |
तपोद्युतिना
tapodyutinā
|
तपोद्युतिभ्याम्
tapodyutibhyām
|
तपोद्युतिभिः
tapodyutibhiḥ
|
Dativo |
तपोद्युतये
tapodyutaye
|
तपोद्युतिभ्याम्
tapodyutibhyām
|
तपोद्युतिभ्यः
tapodyutibhyaḥ
|
Ablativo |
तपोद्युतेः
tapodyuteḥ
|
तपोद्युतिभ्याम्
tapodyutibhyām
|
तपोद्युतिभ्यः
tapodyutibhyaḥ
|
Genitivo |
तपोद्युतेः
tapodyuteḥ
|
तपोद्युत्योः
tapodyutyoḥ
|
तपोद्युतीनाम्
tapodyutīnām
|
Locativo |
तपोद्युतौ
tapodyutau
|
तपोद्युत्योः
tapodyutyoḥ
|
तपोद्युतिषु
tapodyutiṣu
|