Singular | Dual | Plural | |
Nominativo |
तपोधनम्
tapodhanam |
तपोधने
tapodhane |
तपोधनानि
tapodhanāni |
Vocativo |
तपोधन
tapodhana |
तपोधने
tapodhane |
तपोधनानि
tapodhanāni |
Acusativo |
तपोधनम्
tapodhanam |
तपोधने
tapodhane |
तपोधनानि
tapodhanāni |
Instrumental |
तपोधनेन
tapodhanena |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनैः
tapodhanaiḥ |
Dativo |
तपोधनाय
tapodhanāya |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनेभ्यः
tapodhanebhyaḥ |
Ablativo |
तपोधनात्
tapodhanāt |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनेभ्यः
tapodhanebhyaḥ |
Genitivo |
तपोधनस्य
tapodhanasya |
तपोधनयोः
tapodhanayoḥ |
तपोधनानाम्
tapodhanānām |
Locativo |
तपोधने
tapodhane |
तपोधनयोः
tapodhanayoḥ |
तपोधनेषु
tapodhaneṣu |