| Singular | Dual | Plural |
Nominativo |
तपोनिष्ठम्
taponiṣṭham
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठानि
taponiṣṭhāni
|
Vocativo |
तपोनिष्ठ
taponiṣṭha
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठानि
taponiṣṭhāni
|
Acusativo |
तपोनिष्ठम्
taponiṣṭham
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठानि
taponiṣṭhāni
|
Instrumental |
तपोनिष्ठेन
taponiṣṭhena
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठैः
taponiṣṭhaiḥ
|
Dativo |
तपोनिष्ठाय
taponiṣṭhāya
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठेभ्यः
taponiṣṭhebhyaḥ
|
Ablativo |
तपोनिष्ठात्
taponiṣṭhāt
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठेभ्यः
taponiṣṭhebhyaḥ
|
Genitivo |
तपोनिष्ठस्य
taponiṣṭhasya
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठानाम्
taponiṣṭhānām
|
Locativo |
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठेषु
taponiṣṭheṣu
|