| Singular | Dual | Plural |
Nominativo |
तपोवृद्धः
tapovṛddhaḥ
|
तपोवृद्धौ
tapovṛddhau
|
तपोवृद्धाः
tapovṛddhāḥ
|
Vocativo |
तपोवृद्ध
tapovṛddha
|
तपोवृद्धौ
tapovṛddhau
|
तपोवृद्धाः
tapovṛddhāḥ
|
Acusativo |
तपोवृद्धम्
tapovṛddham
|
तपोवृद्धौ
tapovṛddhau
|
तपोवृद्धान्
tapovṛddhān
|
Instrumental |
तपोवृद्धेन
tapovṛddhena
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धैः
tapovṛddhaiḥ
|
Dativo |
तपोवृद्धाय
tapovṛddhāya
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धेभ्यः
tapovṛddhebhyaḥ
|
Ablativo |
तपोवृद्धात्
tapovṛddhāt
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धेभ्यः
tapovṛddhebhyaḥ
|
Genitivo |
तपोवृद्धस्य
tapovṛddhasya
|
तपोवृद्धयोः
tapovṛddhayoḥ
|
तपोवृद्धानाम्
tapovṛddhānām
|
Locativo |
तपोवृद्धे
tapovṛddhe
|
तपोवृद्धयोः
tapovṛddhayoḥ
|
तपोवृद्धेषु
tapovṛddheṣu
|