| Singular | Dual | Plural |
Nominativo |
तप्तरूपम्
taptarūpam
|
तप्तरूपे
taptarūpe
|
तप्तरूपाणि
taptarūpāṇi
|
Vocativo |
तप्तरूप
taptarūpa
|
तप्तरूपे
taptarūpe
|
तप्तरूपाणि
taptarūpāṇi
|
Acusativo |
तप्तरूपम्
taptarūpam
|
तप्तरूपे
taptarūpe
|
तप्तरूपाणि
taptarūpāṇi
|
Instrumental |
तप्तरूपेण
taptarūpeṇa
|
तप्तरूपाभ्याम्
taptarūpābhyām
|
तप्तरूपैः
taptarūpaiḥ
|
Dativo |
तप्तरूपाय
taptarūpāya
|
तप्तरूपाभ्याम्
taptarūpābhyām
|
तप्तरूपेभ्यः
taptarūpebhyaḥ
|
Ablativo |
तप्तरूपात्
taptarūpāt
|
तप्तरूपाभ्याम्
taptarūpābhyām
|
तप्तरूपेभ्यः
taptarūpebhyaḥ
|
Genitivo |
तप्तरूपस्य
taptarūpasya
|
तप्तरूपयोः
taptarūpayoḥ
|
तप्तरूपाणाम्
taptarūpāṇām
|
Locativo |
तप्तरूपे
taptarūpe
|
तप्तरूपयोः
taptarūpayoḥ
|
तप्तरूपेषु
taptarūpeṣu
|