| Singular | Dual | Plural |
Nominativo |
तप्तसुराकुण्डः
taptasurākuṇḍaḥ
|
तप्तसुराकुण्डौ
taptasurākuṇḍau
|
तप्तसुराकुण्डाः
taptasurākuṇḍāḥ
|
Vocativo |
तप्तसुराकुण्ड
taptasurākuṇḍa
|
तप्तसुराकुण्डौ
taptasurākuṇḍau
|
तप्तसुराकुण्डाः
taptasurākuṇḍāḥ
|
Acusativo |
तप्तसुराकुण्डम्
taptasurākuṇḍam
|
तप्तसुराकुण्डौ
taptasurākuṇḍau
|
तप्तसुराकुण्डान्
taptasurākuṇḍān
|
Instrumental |
तप्तसुराकुण्डेन
taptasurākuṇḍena
|
तप्तसुराकुण्डाभ्याम्
taptasurākuṇḍābhyām
|
तप्तसुराकुण्डैः
taptasurākuṇḍaiḥ
|
Dativo |
तप्तसुराकुण्डाय
taptasurākuṇḍāya
|
तप्तसुराकुण्डाभ्याम्
taptasurākuṇḍābhyām
|
तप्तसुराकुण्डेभ्यः
taptasurākuṇḍebhyaḥ
|
Ablativo |
तप्तसुराकुण्डात्
taptasurākuṇḍāt
|
तप्तसुराकुण्डाभ्याम्
taptasurākuṇḍābhyām
|
तप्तसुराकुण्डेभ्यः
taptasurākuṇḍebhyaḥ
|
Genitivo |
तप्तसुराकुण्डस्य
taptasurākuṇḍasya
|
तप्तसुराकुण्डयोः
taptasurākuṇḍayoḥ
|
तप्तसुराकुण्डानाम्
taptasurākuṇḍānām
|
Locativo |
तप्तसुराकुण्डे
taptasurākuṇḍe
|
तप्तसुराकुण्डयोः
taptasurākuṇḍayoḥ
|
तप्तसुराकुण्डेषु
taptasurākuṇḍeṣu
|