| Singular | Dual | Plural |
Nominativo |
तप्तहेममया
taptahemamayā
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयाः
taptahemamayāḥ
|
Vocativo |
तप्तहेममये
taptahemamaye
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयाः
taptahemamayāḥ
|
Acusativo |
तप्तहेममयाम्
taptahemamayām
|
तप्तहेममये
taptahemamaye
|
तप्तहेममयाः
taptahemamayāḥ
|
Instrumental |
तप्तहेममयया
taptahemamayayā
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयाभिः
taptahemamayābhiḥ
|
Dativo |
तप्तहेममयायै
taptahemamayāyai
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयाभ्यः
taptahemamayābhyaḥ
|
Ablativo |
तप्तहेममयायाः
taptahemamayāyāḥ
|
तप्तहेममयाभ्याम्
taptahemamayābhyām
|
तप्तहेममयाभ्यः
taptahemamayābhyaḥ
|
Genitivo |
तप्तहेममयायाः
taptahemamayāyāḥ
|
तप्तहेममययोः
taptahemamayayoḥ
|
तप्तहेममयानाम्
taptahemamayānām
|
Locativo |
तप्तहेममयायाम्
taptahemamayāyām
|
तप्तहेममययोः
taptahemamayayoḥ
|
तप्तहेममयासु
taptahemamayāsu
|