| Singular | Dual | Plural |
Nominativo |
तिक्तघृतम्
tiktaghṛtam
|
तिक्तघृते
tiktaghṛte
|
तिक्तघृतानि
tiktaghṛtāni
|
Vocativo |
तिक्तघृत
tiktaghṛta
|
तिक्तघृते
tiktaghṛte
|
तिक्तघृतानि
tiktaghṛtāni
|
Acusativo |
तिक्तघृतम्
tiktaghṛtam
|
तिक्तघृते
tiktaghṛte
|
तिक्तघृतानि
tiktaghṛtāni
|
Instrumental |
तिक्तघृतेन
tiktaghṛtena
|
तिक्तघृताभ्याम्
tiktaghṛtābhyām
|
तिक्तघृतैः
tiktaghṛtaiḥ
|
Dativo |
तिक्तघृताय
tiktaghṛtāya
|
तिक्तघृताभ्याम्
tiktaghṛtābhyām
|
तिक्तघृतेभ्यः
tiktaghṛtebhyaḥ
|
Ablativo |
तिक्तघृतात्
tiktaghṛtāt
|
तिक्तघृताभ्याम्
tiktaghṛtābhyām
|
तिक्तघृतेभ्यः
tiktaghṛtebhyaḥ
|
Genitivo |
तिक्तघृतस्य
tiktaghṛtasya
|
तिक्तघृतयोः
tiktaghṛtayoḥ
|
तिक्तघृतानाम्
tiktaghṛtānām
|
Locativo |
तिक्तघृते
tiktaghṛte
|
तिक्तघृतयोः
tiktaghṛtayoḥ
|
तिक्तघृतेषु
tiktaghṛteṣu
|