| Singular | Dual | Plural |
Nominativo |
तिग्मवती
tigmavatī
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवत्यः
tigmavatyaḥ
|
Vocativo |
तिग्मवति
tigmavati
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवत्यः
tigmavatyaḥ
|
Acusativo |
तिग्मवतीम्
tigmavatīm
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवतीः
tigmavatīḥ
|
Instrumental |
तिग्मवत्या
tigmavatyā
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभिः
tigmavatībhiḥ
|
Dativo |
तिग्मवत्यै
tigmavatyai
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभ्यः
tigmavatībhyaḥ
|
Ablativo |
तिग्मवत्याः
tigmavatyāḥ
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभ्यः
tigmavatībhyaḥ
|
Genitivo |
तिग्मवत्याः
tigmavatyāḥ
|
तिग्मवत्योः
tigmavatyoḥ
|
तिग्मवतीनाम्
tigmavatīnām
|
Locativo |
तिग्मवत्याम्
tigmavatyām
|
तिग्मवत्योः
tigmavatyoḥ
|
तिग्मवतीषु
tigmavatīṣu
|