| Singular | Dual | Plural |
Nominative |
तिग्मवती
tigmavatī
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवत्यः
tigmavatyaḥ
|
Vocative |
तिग्मवति
tigmavati
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवत्यः
tigmavatyaḥ
|
Accusative |
तिग्मवतीम्
tigmavatīm
|
तिग्मवत्यौ
tigmavatyau
|
तिग्मवतीः
tigmavatīḥ
|
Instrumental |
तिग्मवत्या
tigmavatyā
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभिः
tigmavatībhiḥ
|
Dative |
तिग्मवत्यै
tigmavatyai
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभ्यः
tigmavatībhyaḥ
|
Ablative |
तिग्मवत्याः
tigmavatyāḥ
|
तिग्मवतीभ्याम्
tigmavatībhyām
|
तिग्मवतीभ्यः
tigmavatībhyaḥ
|
Genitive |
तिग्मवत्याः
tigmavatyāḥ
|
तिग्मवत्योः
tigmavatyoḥ
|
तिग्मवतीनाम्
tigmavatīnām
|
Locative |
तिग्मवत्याम्
tigmavatyām
|
तिग्मवत्योः
tigmavatyoḥ
|
तिग्मवतीषु
tigmavatīṣu
|