Sanskrit tools

Sanskrit declension


Declension of तिग्मवती tigmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तिग्मवती tigmavatī
तिग्मवत्यौ tigmavatyau
तिग्मवत्यः tigmavatyaḥ
Vocative तिग्मवति tigmavati
तिग्मवत्यौ tigmavatyau
तिग्मवत्यः tigmavatyaḥ
Accusative तिग्मवतीम् tigmavatīm
तिग्मवत्यौ tigmavatyau
तिग्मवतीः tigmavatīḥ
Instrumental तिग्मवत्या tigmavatyā
तिग्मवतीभ्याम् tigmavatībhyām
तिग्मवतीभिः tigmavatībhiḥ
Dative तिग्मवत्यै tigmavatyai
तिग्मवतीभ्याम् tigmavatībhyām
तिग्मवतीभ्यः tigmavatībhyaḥ
Ablative तिग्मवत्याः tigmavatyāḥ
तिग्मवतीभ्याम् tigmavatībhyām
तिग्मवतीभ्यः tigmavatībhyaḥ
Genitive तिग्मवत्याः tigmavatyāḥ
तिग्मवत्योः tigmavatyoḥ
तिग्मवतीनाम् tigmavatīnām
Locative तिग्मवत्याम् tigmavatyām
तिग्मवत्योः tigmavatyoḥ
तिग्मवतीषु tigmavatīṣu